कृदन्तरूपाणि - अपि + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरिराखयिषणम्
अनीयर्
अपिरिराखयिषणीयः - अपिरिराखयिषणीया
ण्वुल्
अपिरिराखयिषकः - अपिरिराखयिषिका
तुमुँन्
अपिरिराखयिषितुम्
तव्य
अपिरिराखयिषितव्यः - अपिरिराखयिषितव्या
तृच्
अपिरिराखयिषिता - अपिरिराखयिषित्री
ल्यप्
अपिरिराखयिष्य
क्तवतुँ
अपिरिराखयिषितवान् - अपिरिराखयिषितवती
क्त
अपिरिराखयिषितः - अपिरिराखयिषिता
शतृँ
अपिरिराखयिषन् - अपिरिराखयिषन्ती
शानच्
अपिरिराखयिषमाणः - अपिरिराखयिषमाणा
यत्
अपिरिराखयिष्यः - अपिरिराखयिष्या
अच्
अपिरिराखयिषः - अपिरिराखयिषा
घञ्
अपिरिराखयिषः
अपिरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः