कृदन्तरूपाणि - प्र + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररिराखयिषणम्
अनीयर्
प्ररिराखयिषणीयः - प्ररिराखयिषणीया
ण्वुल्
प्ररिराखयिषकः - प्ररिराखयिषिका
तुमुँन्
प्ररिराखयिषितुम्
तव्य
प्ररिराखयिषितव्यः - प्ररिराखयिषितव्या
तृच्
प्ररिराखयिषिता - प्ररिराखयिषित्री
ल्यप्
प्ररिराखयिष्य
क्तवतुँ
प्ररिराखयिषितवान् - प्ररिराखयिषितवती
क्त
प्ररिराखयिषितः - प्ररिराखयिषिता
शतृँ
प्ररिराखयिषन् - प्ररिराखयिषन्ती
शानच्
प्ररिराखयिषमाणः - प्ररिराखयिषमाणा
यत्
प्ररिराखयिष्यः - प्ररिराखयिष्या
अच्
प्ररिराखयिषः - प्ररिराखयिषा
घञ्
प्ररिराखयिषः
प्ररिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः