कृदन्तरूपाणि - वि + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरिराखयिषणम्
अनीयर्
विरिराखयिषणीयः - विरिराखयिषणीया
ण्वुल्
विरिराखयिषकः - विरिराखयिषिका
तुमुँन्
विरिराखयिषितुम्
तव्य
विरिराखयिषितव्यः - विरिराखयिषितव्या
तृच्
विरिराखयिषिता - विरिराखयिषित्री
ल्यप्
विरिराखयिष्य
क्तवतुँ
विरिराखयिषितवान् - विरिराखयिषितवती
क्त
विरिराखयिषितः - विरिराखयिषिता
शतृँ
विरिराखयिषन् - विरिराखयिषन्ती
शानच्
विरिराखयिषमाणः - विरिराखयिषमाणा
यत्
विरिराखयिष्यः - विरिराखयिष्या
अच्
विरिराखयिषः - विरिराखयिषा
घञ्
विरिराखयिषः
विरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः