कृदन्तरूपाणि - वि + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरखणम्
अनीयर्
विरखणीयः - विरखणीया
ण्वुल्
विराखकः - विराखिका
तुमुँन्
विरखितुम्
तव्य
विरखितव्यः - विरखितव्या
तृच्
विरखिता - विरखित्री
ल्यप्
विरख्य
क्तवतुँ
विरखितवान् - विरखितवती
क्त
विरखितः - विरखिता
शतृँ
विरखन् - विरखन्ती
ण्यत्
विराख्यः - विराख्या
अच्
विरखः - विरखा
घञ्
विराखः
क्तिन्
विरक्तिः


सनादि प्रत्ययाः

उपसर्गाः