कृदन्तरूपाणि - अव + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरिराखयिषणम्
अनीयर्
अवरिराखयिषणीयः - अवरिराखयिषणीया
ण्वुल्
अवरिराखयिषकः - अवरिराखयिषिका
तुमुँन्
अवरिराखयिषितुम्
तव्य
अवरिराखयिषितव्यः - अवरिराखयिषितव्या
तृच्
अवरिराखयिषिता - अवरिराखयिषित्री
ल्यप्
अवरिराखयिष्य
क्तवतुँ
अवरिराखयिषितवान् - अवरिराखयिषितवती
क्त
अवरिराखयिषितः - अवरिराखयिषिता
शतृँ
अवरिराखयिषन् - अवरिराखयिषन्ती
शानच्
अवरिराखयिषमाणः - अवरिराखयिषमाणा
यत्
अवरिराखयिष्यः - अवरिराखयिष्या
अच्
अवरिराखयिषः - अवरिराखयिषा
घञ्
अवरिराखयिषः
अवरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः