कृदन्तरूपाणि - अनु + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरिराखयिषणम्
अनीयर्
अनुरिराखयिषणीयः - अनुरिराखयिषणीया
ण्वुल्
अनुरिराखयिषकः - अनुरिराखयिषिका
तुमुँन्
अनुरिराखयिषितुम्
तव्य
अनुरिराखयिषितव्यः - अनुरिराखयिषितव्या
तृच्
अनुरिराखयिषिता - अनुरिराखयिषित्री
ल्यप्
अनुरिराखयिष्य
क्तवतुँ
अनुरिराखयिषितवान् - अनुरिराखयिषितवती
क्त
अनुरिराखयिषितः - अनुरिराखयिषिता
शतृँ
अनुरिराखयिषन् - अनुरिराखयिषन्ती
शानच्
अनुरिराखयिषमाणः - अनुरिराखयिषमाणा
यत्
अनुरिराखयिष्यः - अनुरिराखयिष्या
अच्
अनुरिराखयिषः - अनुरिराखयिषा
घञ्
अनुरिराखयिषः
अनुरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः