कृदन्तरूपाणि - सम् + रख् + यङ्लुक् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरारखणम्
अनीयर्
संरारखणीयः - संरारखणीया
ण्वुल्
संराराखकः - संराराखिका
तुमुँन्
संरारखितुम्
तव्य
संरारखितव्यः - संरारखितव्या
तृच्
संरारखिता - संरारखित्री
ल्यप्
संरारख्य
क्तवतुँ
संरारखितवान् - संरारखितवती
क्त
संरारखितः - संरारखिता
शतृँ
संरारखन् - संरारखती
ण्यत्
संराराख्यः - संराराख्या
अच्
संरारखः - संरारखा
घञ्
संराराखः
संरारखा


सनादि प्रत्ययाः

उपसर्गाः