कृदन्तरूपाणि - सम् + रख् + णिच् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संराखणम्
अनीयर्
संराखणीयः - संराखणीया
ण्वुल्
संराखकः - संराखिका
तुमुँन्
संराखयितुम्
तव्य
संराखयितव्यः - संराखयितव्या
तृच्
संराखयिता - संराखयित्री
ल्यप्
संराख्य
क्तवतुँ
संराखितवान् - संराखितवती
क्त
संराखितः - संराखिता
शतृँ
संराखयन् - संराखयन्ती
शानच्
संराखयमाणः - संराखयमाणा
यत्
संराख्यः - संराख्या
अच्
संराखः - संराखा
युच्
संराखणा


सनादि प्रत्ययाः

उपसर्गाः