कृदन्तरूपाणि - अप + रख् + णिच् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपराखणम्
अनीयर्
अपराखणीयः - अपराखणीया
ण्वुल्
अपराखकः - अपराखिका
तुमुँन्
अपराखयितुम्
तव्य
अपराखयितव्यः - अपराखयितव्या
तृच्
अपराखयिता - अपराखयित्री
ल्यप्
अपराख्य
क्तवतुँ
अपराखितवान् - अपराखितवती
क्त
अपराखितः - अपराखिता
शतृँ
अपराखयन् - अपराखयन्ती
शानच्
अपराखयमाणः - अपराखयमाणा
यत्
अपराख्यः - अपराख्या
अच्
अपराखः - अपराखा
युच्
अपराखणा


सनादि प्रत्ययाः

उपसर्गाः