कृदन्तरूपाणि - सम् + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तर्दनम् / संतर्दनम्
अनीयर्
सन्तर्दनीयः / संतर्दनीयः - सन्तर्दनीया / संतर्दनीया
ण्वुल्
सन्तर्दकः / संतर्दकः - सन्तर्दिका / संतर्दिका
तुमुँन्
सन्तर्दयितुम् / संतर्दयितुम्
तव्य
सन्तर्दयितव्यः / संतर्दयितव्यः - सन्तर्दयितव्या / संतर्दयितव्या
तृच्
सन्तर्दयिता / संतर्दयिता - सन्तर्दयित्री / संतर्दयित्री
ल्यप्
सन्तर्द्य / संतर्द्य
क्तवतुँ
सन्तर्दितवान् / संतर्दितवान् - सन्तर्दितवती / संतर्दितवती
क्त
सन्तर्दितः / संतर्दितः - सन्तर्दिता / संतर्दिता
शतृँ
सन्तर्दयन् / संतर्दयन् - सन्तर्दयन्ती / संतर्दयन्ती
शानच्
सन्तर्दयमानः / संतर्दयमानः - सन्तर्दयमाना / संतर्दयमाना
यत्
सन्तर्द्यः / संतर्द्यः - सन्तर्द्या / संतर्द्या
अच्
सन्तर्दः / संतर्दः - सन्तर्दा - संतर्दा
युच्
सन्तर्दना / संतर्दना


सनादि प्रत्ययाः

उपसर्गाः