कृदन्तरूपाणि - तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्दनम्
अनीयर्
तर्दनीयः - तर्दनीया
ण्वुल्
तर्दकः - तर्दिका
तुमुँन्
तर्दयितुम्
तव्य
तर्दयितव्यः - तर्दयितव्या
तृच्
तर्दयिता - तर्दयित्री
क्त्वा
तर्दयित्वा
क्तवतुँ
तर्दितवान् - तर्दितवती
क्त
तर्दितः - तर्दिता
शतृँ
तर्दयन् - तर्दयन्ती
शानच्
तर्दयमानः - तर्दयमाना
यत्
तर्द्यः - तर्द्या
अच्
तर्दः - तर्दा
युच्
तर्दना


सनादि प्रत्ययाः

उपसर्गाः