कृदन्तरूपाणि - वि + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितर्दनम्
अनीयर्
वितर्दनीयः - वितर्दनीया
ण्वुल्
वितर्दकः - वितर्दिका
तुमुँन्
वितर्दयितुम्
तव्य
वितर्दयितव्यः - वितर्दयितव्या
तृच्
वितर्दयिता - वितर्दयित्री
ल्यप्
वितर्द्य
क्तवतुँ
वितर्दितवान् - वितर्दितवती
क्त
वितर्दितः - वितर्दिता
शतृँ
वितर्दयन् - वितर्दयन्ती
शानच्
वितर्दयमानः - वितर्दयमाना
यत्
वितर्द्यः - वितर्द्या
अच्
वितर्दः - वितर्दा
युच्
वितर्दना


सनादि प्रत्ययाः

उपसर्गाः