कृदन्तरूपाणि - नि + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितर्दनम्
अनीयर्
नितर्दनीयः - नितर्दनीया
ण्वुल्
नितर्दकः - नितर्दिका
तुमुँन्
नितर्दयितुम्
तव्य
नितर्दयितव्यः - नितर्दयितव्या
तृच्
नितर्दयिता - नितर्दयित्री
ल्यप्
नितर्द्य
क्तवतुँ
नितर्दितवान् - नितर्दितवती
क्त
नितर्दितः - नितर्दिता
शतृँ
नितर्दयन् - नितर्दयन्ती
शानच्
नितर्दयमानः - नितर्दयमाना
यत्
नितर्द्यः - नितर्द्या
अच्
नितर्दः - नितर्दा
युच्
नितर्दना


सनादि प्रत्ययाः

उपसर्गाः