कृदन्तरूपाणि - नि + तर्द् + सन् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितितर्दिषणम्
अनीयर्
नितितर्दिषणीयः - नितितर्दिषणीया
ण्वुल्
नितितर्दिषकः - नितितर्दिषिका
तुमुँन्
नितितर्दिषितुम्
तव्य
नितितर्दिषितव्यः - नितितर्दिषितव्या
तृच्
नितितर्दिषिता - नितितर्दिषित्री
ल्यप्
नितितर्दिष्य
क्तवतुँ
नितितर्दिषितवान् - नितितर्दिषितवती
क्त
नितितर्दिषितः - नितितर्दिषिता
शतृँ
नितितर्दिषन् - नितितर्दिषन्ती
यत्
नितितर्दिष्यः - नितितर्दिष्या
अच्
नितितर्दिषः - नितितर्दिषा
घञ्
नितितर्दिषः
नितितर्दिषा


सनादि प्रत्ययाः

उपसर्गाः