कृदन्तरूपाणि - निर् + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तर्दनम्
अनीयर्
निस्तर्दनीयः - निस्तर्दनीया
ण्वुल्
निस्तर्दकः - निस्तर्दिका
तुमुँन्
निस्तर्दयितुम्
तव्य
निस्तर्दयितव्यः - निस्तर्दयितव्या
तृच्
निस्तर्दयिता - निस्तर्दयित्री
ल्यप्
निस्तर्द्य
क्तवतुँ
निस्तर्दितवान् - निस्तर्दितवती
क्त
निस्तर्दितः - निस्तर्दिता
शतृँ
निस्तर्दयन् - निस्तर्दयन्ती
शानच्
निस्तर्दयमानः - निस्तर्दयमाना
यत्
निस्तर्द्यः - निस्तर्द्या
अच्
निस्तर्दः - निस्तर्दा
युच्
निस्तर्दना


सनादि प्रत्ययाः

उपसर्गाः