कृदन्तरूपाणि - अपि + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितर्दनम्
अनीयर्
अपितर्दनीयः - अपितर्दनीया
ण्वुल्
अपितर्दकः - अपितर्दिका
तुमुँन्
अपितर्दयितुम्
तव्य
अपितर्दयितव्यः - अपितर्दयितव्या
तृच्
अपितर्दयिता - अपितर्दयित्री
ल्यप्
अपितर्द्य
क्तवतुँ
अपितर्दितवान् - अपितर्दितवती
क्त
अपितर्दितः - अपितर्दिता
शतृँ
अपितर्दयन् - अपितर्दयन्ती
शानच्
अपितर्दयमानः - अपितर्दयमाना
यत्
अपितर्द्यः - अपितर्द्या
अच्
अपितर्दः - अपितर्दा
युच्
अपितर्दना


सनादि प्रत्ययाः

उपसर्गाः