कृदन्तरूपाणि - अव + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतर्दनम्
अनीयर्
अवतर्दनीयः - अवतर्दनीया
ण्वुल्
अवतर्दकः - अवतर्दिका
तुमुँन्
अवतर्दयितुम्
तव्य
अवतर्दयितव्यः - अवतर्दयितव्या
तृच्
अवतर्दयिता - अवतर्दयित्री
ल्यप्
अवतर्द्य
क्तवतुँ
अवतर्दितवान् - अवतर्दितवती
क्त
अवतर्दितः - अवतर्दिता
शतृँ
अवतर्दयन् - अवतर्दयन्ती
शानच्
अवतर्दयमानः - अवतर्दयमाना
यत्
अवतर्द्यः - अवतर्द्या
अच्
अवतर्दः - अवतर्दा
युच्
अवतर्दना


सनादि प्रत्ययाः

उपसर्गाः