कृदन्तरूपाणि - दुर् + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तर्दनम्
अनीयर्
दुस्तर्दनीयः - दुस्तर्दनीया
ण्वुल्
दुस्तर्दकः - दुस्तर्दिका
तुमुँन्
दुस्तर्दयितुम्
तव्य
दुस्तर्दयितव्यः - दुस्तर्दयितव्या
तृच्
दुस्तर्दयिता - दुस्तर्दयित्री
ल्यप्
दुस्तर्द्य
क्तवतुँ
दुस्तर्दितवान् - दुस्तर्दितवती
क्त
दुस्तर्दितः - दुस्तर्दिता
शतृँ
दुस्तर्दयन् - दुस्तर्दयन्ती
शानच्
दुस्तर्दयमानः - दुस्तर्दयमाना
यत्
दुस्तर्द्यः - दुस्तर्द्या
अच्
दुस्तर्दः - दुस्तर्दा
युच्
दुस्तर्दना


सनादि प्रत्ययाः

उपसर्गाः