कृदन्तरूपाणि - दुर् + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तर्दनम्
अनीयर्
दुस्तर्दनीयः - दुस्तर्दनीया
ण्वुल्
दुस्तर्दकः - दुस्तर्दिका
तुमुँन्
दुस्तर्दितुम्
तव्य
दुस्तर्दितव्यः - दुस्तर्दितव्या
तृच्
दुस्तर्दिता - दुस्तर्दित्री
ल्यप्
दुस्तर्द्य
क्तवतुँ
दुस्तर्दितवान् - दुस्तर्दितवती
क्त
दुस्तर्दितः - दुस्तर्दिता
शतृँ
दुस्तर्दन् - दुस्तर्दन्ती
ण्यत्
दुस्तर्द्यः - दुस्तर्द्या
अच्
दुस्तर्दः - दुस्तर्दा
घञ्
दुस्तर्दः
दुस्तर्दा


सनादि प्रत्ययाः

उपसर्गाः