कृदन्तरूपाणि - परि + तर्द् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितर्दनम्
अनीयर्
परितर्दनीयः - परितर्दनीया
ण्वुल्
परितर्दकः - परितर्दिका
तुमुँन्
परितर्दयितुम्
तव्य
परितर्दयितव्यः - परितर्दयितव्या
तृच्
परितर्दयिता - परितर्दयित्री
ल्यप्
परितर्द्य
क्तवतुँ
परितर्दितवान् - परितर्दितवती
क्त
परितर्दितः - परितर्दिता
शतृँ
परितर्दयन् - परितर्दयन्ती
शानच्
परितर्दयमानः - परितर्दयमाना
यत्
परितर्द्यः - परितर्द्या
अच्
परितर्दः - परितर्दा
युच्
परितर्दना


सनादि प्रत्ययाः

उपसर्गाः