कृदन्तरूपाणि - सम् + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तर्दनम् / संतर्दनम्
अनीयर्
सन्तर्दनीयः / संतर्दनीयः - सन्तर्दनीया / संतर्दनीया
ण्वुल्
सन्तर्दकः / संतर्दकः - सन्तर्दिका / संतर्दिका
तुमुँन्
सन्तर्दितुम् / संतर्दितुम्
तव्य
सन्तर्दितव्यः / संतर्दितव्यः - सन्तर्दितव्या / संतर्दितव्या
तृच्
सन्तर्दिता / संतर्दिता - सन्तर्दित्री / संतर्दित्री
ल्यप्
सन्तर्द्य / संतर्द्य
क्तवतुँ
सन्तर्दितवान् / संतर्दितवान् - सन्तर्दितवती / संतर्दितवती
क्त
सन्तर्दितः / संतर्दितः - सन्तर्दिता / संतर्दिता
शतृँ
सन्तर्दन् / संतर्दन् - सन्तर्दन्ती / संतर्दन्ती
ण्यत्
सन्तर्द्यः / संतर्द्यः - सन्तर्द्या / संतर्द्या
अच्
सन्तर्दः / संतर्दः - सन्तर्दा - संतर्दा
घञ्
सन्तर्दः / संतर्दः
सन्तर्दा / संतर्दा


सनादि प्रत्ययाः

उपसर्गाः