कृदन्तरूपाणि - प्र + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतर्दनम्
अनीयर्
प्रतर्दनीयः - प्रतर्दनीया
ण्वुल्
प्रतर्दकः - प्रतर्दिका
तुमुँन्
प्रतर्दितुम्
तव्य
प्रतर्दितव्यः - प्रतर्दितव्या
तृच्
प्रतर्दिता - प्रतर्दित्री
ल्यप्
प्रतर्द्य
क्तवतुँ
प्रतर्दितवान् - प्रतर्दितवती
क्त
प्रतर्दितः - प्रतर्दिता
शतृँ
प्रतर्दन् - प्रतर्दन्ती
ण्यत्
प्रतर्द्यः - प्रतर्द्या
अच्
प्रतर्दः - प्रतर्दा
घञ्
प्रतर्दः
प्रतर्दा


सनादि प्रत्ययाः

उपसर्गाः