कृदन्तरूपाणि - सम् + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चमनम् / संचमनम्
अनीयर्
सञ्चमनीयः / संचमनीयः - सञ्चमनीया / संचमनीया
ण्वुल्
सञ्चमकः / संचमकः - सञ्चमिका / संचमिका
तुमुँन्
सञ्चमितुम् / संचमितुम्
तव्य
सञ्चमितव्यः / संचमितव्यः - सञ्चमितव्या / संचमितव्या
तृच्
सञ्चमिता / संचमिता - सञ्चमित्री / संचमित्री
ल्यप्
सञ्चम्य / संचम्य
क्तवतुँ
सञ्चान्तवान् / संचान्तवान् - सञ्चान्तवती / संचान्तवती
क्त
सञ्चान्तः / संचान्तः - सञ्चान्ता / संचान्ता
शतृँ
सञ्चम्नुवन् / संचम्नुवन् - सञ्चम्नुवती / संचम्नुवती
ण्यत्
सञ्चम्यः / संचम्यः - सञ्चम्या / संचम्या
अच्
सञ्चमः / संचमः - सञ्चमा - संचमा
घञ्
सञ्चमः / संचमः
क्तिन्
सञ्चान्तिः / संचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः