कृदन्तरूपाणि - अति + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचमनम्
अनीयर्
अतिचमनीयः - अतिचमनीया
ण्वुल्
अतिचमकः - अतिचमिका
तुमुँन्
अतिचमितुम्
तव्य
अतिचमितव्यः - अतिचमितव्या
तृच्
अतिचमिता - अतिचमित्री
ल्यप्
अतिचम्य
क्तवतुँ
अतिचान्तवान् - अतिचान्तवती
क्त
अतिचान्तः - अतिचान्ता
शतृँ
अतिचम्नुवन् - अतिचम्नुवती
ण्यत्
अतिचम्यः - अतिचम्या
अच्
अतिचमः - अतिचमा
घञ्
अतिचमः
क्तिन्
अतिचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः