कृदन्तरूपाणि - परि + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचमनम्
अनीयर्
परिचमनीयः - परिचमनीया
ण्वुल्
परिचमकः - परिचमिका
तुमुँन्
परिचमितुम्
तव्य
परिचमितव्यः - परिचमितव्या
तृच्
परिचमिता - परिचमित्री
ल्यप्
परिचम्य
क्तवतुँ
परिचान्तवान् - परिचान्तवती
क्त
परिचान्तः - परिचान्ता
शतृँ
परिचम्नुवन् - परिचम्नुवती
ण्यत्
परिचम्यः - परिचम्या
अच्
परिचमः - परिचमा
घञ्
परिचमः
क्तिन्
परिचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः