कृदन्तरूपाणि - परा + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचमनम्
अनीयर्
पराचमनीयः - पराचमनीया
ण्वुल्
पराचमकः - पराचमिका
तुमुँन्
पराचमितुम्
तव्य
पराचमितव्यः - पराचमितव्या
तृच्
पराचमिता - पराचमित्री
ल्यप्
पराचम्य
क्तवतुँ
पराचान्तवान् - पराचान्तवती
क्त
पराचान्तः - पराचान्ता
शतृँ
पराचम्नुवन् - पराचम्नुवती
ण्यत्
पराचम्यः - पराचम्या
अच्
पराचमः - पराचमा
घञ्
पराचमः
क्तिन्
पराचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः