कृदन्तरूपाणि - अनु + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचमनम्
अनीयर्
अनुचमनीयः - अनुचमनीया
ण्वुल्
अनुचमकः - अनुचमिका
तुमुँन्
अनुचमितुम्
तव्य
अनुचमितव्यः - अनुचमितव्या
तृच्
अनुचमिता - अनुचमित्री
ल्यप्
अनुचम्य
क्तवतुँ
अनुचान्तवान् - अनुचान्तवती
क्त
अनुचान्तः - अनुचान्ता
शतृँ
अनुचम्नुवन् - अनुचम्नुवती
ण्यत्
अनुचम्यः - अनुचम्या
अच्
अनुचमः - अनुचमा
घञ्
अनुचमः
क्तिन्
अनुचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः