कृदन्तरूपाणि - सु + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचमनम्
अनीयर्
सुचमनीयः - सुचमनीया
ण्वुल्
सुचमकः - सुचमिका
तुमुँन्
सुचमितुम्
तव्य
सुचमितव्यः - सुचमितव्या
तृच्
सुचमिता - सुचमित्री
ल्यप्
सुचम्य
क्तवतुँ
सुचान्तवान् - सुचान्तवती
क्त
सुचान्तः - सुचान्ता
शतृँ
सुचम्नुवन् - सुचम्नुवती
ण्यत्
सुचम्यः - सुचम्या
अच्
सुचमः - सुचमा
घञ्
सुचमः
क्तिन्
सुचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः