कृदन्तरूपाणि - अभि + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचमनम्
अनीयर्
अभिचमनीयः - अभिचमनीया
ण्वुल्
अभिचमकः - अभिचमिका
तुमुँन्
अभिचमितुम्
तव्य
अभिचमितव्यः - अभिचमितव्या
तृच्
अभिचमिता - अभिचमित्री
ल्यप्
अभिचम्य
क्तवतुँ
अभिचान्तवान् - अभिचान्तवती
क्त
अभिचान्तः - अभिचान्ता
शतृँ
अभिचम्नुवन् - अभिचम्नुवती
ण्यत्
अभिचम्यः - अभिचम्या
अच्
अभिचमः - अभिचमा
घञ्
अभिचमः
क्तिन्
अभिचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः