कृदन्तरूपाणि - नि + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचमनम्
अनीयर्
निचमनीयः - निचमनीया
ण्वुल्
निचमकः - निचमिका
तुमुँन्
निचमितुम्
तव्य
निचमितव्यः - निचमितव्या
तृच्
निचमिता - निचमित्री
ल्यप्
निचम्य
क्तवतुँ
निचान्तवान् - निचान्तवती
क्त
निचान्तः - निचान्ता
शतृँ
निचम्नुवन् - निचम्नुवती
ण्यत्
निचम्यः - निचम्या
अच्
निचमः - निचमा
घञ्
निचमः
क्तिन्
निचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः