कृदन्तरूपाणि - अप + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचमनम्
अनीयर्
अपचमनीयः - अपचमनीया
ण्वुल्
अपचमकः - अपचमिका
तुमुँन्
अपचमितुम्
तव्य
अपचमितव्यः - अपचमितव्या
तृच्
अपचमिता - अपचमित्री
ल्यप्
अपचम्य
क्तवतुँ
अपचान्तवान् - अपचान्तवती
क्त
अपचान्तः - अपचान्ता
शतृँ
अपचम्नुवन् - अपचम्नुवती
ण्यत्
अपचम्यः - अपचम्या
अच्
अपचमः - अपचमा
घञ्
अपचमः
क्तिन्
अपचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः