कृदन्तरूपाणि - प्रति + चम् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचमनम्
अनीयर्
प्रतिचमनीयः - प्रतिचमनीया
ण्वुल्
प्रतिचमकः - प्रतिचमिका
तुमुँन्
प्रतिचमितुम्
तव्य
प्रतिचमितव्यः - प्रतिचमितव्या
तृच्
प्रतिचमिता - प्रतिचमित्री
ल्यप्
प्रतिचम्य
क्तवतुँ
प्रतिचान्तवान् - प्रतिचान्तवती
क्त
प्रतिचान्तः - प्रतिचान्ता
शतृँ
प्रतिचम्नुवन् - प्रतिचम्नुवती
ण्यत्
प्रतिचम्यः - प्रतिचम्या
अच्
प्रतिचमः - प्रतिचमा
घञ्
प्रतिचमः
क्तिन्
प्रतिचान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः