कृदन्तरूपाणि - सम् + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गवेषणम् / संगवेषणम्
अनीयर्
सङ्गवेषणीयः / संगवेषणीयः - सङ्गवेषणीया / संगवेषणीया
ण्वुल्
सङ्गवेषकः / संगवेषकः - सङ्गवेषिका / संगवेषिका
तुमुँन्
सङ्गवेषयितुम् / संगवेषयितुम्
तव्य
सङ्गवेषयितव्यः / संगवेषयितव्यः - सङ्गवेषयितव्या / संगवेषयितव्या
तृच्
सङ्गवेषयिता / संगवेषयिता - सङ्गवेषयित्री / संगवेषयित्री
ल्यप्
सङ्गवेष्य / संगवेष्य
क्तवतुँ
सङ्गवेषितवान् / संगवेषितवान् - सङ्गवेषितवती / संगवेषितवती
क्त
सङ्गवेषितः / संगवेषितः - सङ्गवेषिता / संगवेषिता
शतृँ
सङ्गवेषयन् / संगवेषयन् - सङ्गवेषयन्ती / संगवेषयन्ती
शानच्
सङ्गवेषयमाणः / संगवेषयमाणः - सङ्गवेषयमाणा / संगवेषयमाणा
यत्
सङ्गवेष्यः / संगवेष्यः - सङ्गवेष्या / संगवेष्या
अच्
सङ्गवेषः / संगवेषः - सङ्गवेषा - संगवेषा
युच्
सङ्गवेषणा / संगवेषणा


सनादि प्रत्ययाः

उपसर्गाः