कृदन्तरूपाणि - निस् + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गवेषणम्
अनीयर्
निर्गवेषणीयः - निर्गवेषणीया
ण्वुल्
निर्गवेषकः - निर्गवेषिका
तुमुँन्
निर्गवेषयितुम्
तव्य
निर्गवेषयितव्यः - निर्गवेषयितव्या
तृच्
निर्गवेषयिता - निर्गवेषयित्री
ल्यप्
निर्गवेष्य
क्तवतुँ
निर्गवेषितवान् - निर्गवेषितवती
क्त
निर्गवेषितः - निर्गवेषिता
शतृँ
निर्गवेषयन् - निर्गवेषयन्ती
शानच्
निर्गवेषयमाणः - निर्गवेषयमाणा
यत्
निर्गवेष्यः - निर्गवेष्या
अच्
निर्गवेषः - निर्गवेषा
युच्
निर्गवेषणा


सनादि प्रत्ययाः

उपसर्गाः