कृदन्तरूपाणि - अभि + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगवेषणम्
अनीयर्
अभिगवेषणीयः - अभिगवेषणीया
ण्वुल्
अभिगवेषकः - अभिगवेषिका
तुमुँन्
अभिगवेषयितुम्
तव्य
अभिगवेषयितव्यः - अभिगवेषयितव्या
तृच्
अभिगवेषयिता - अभिगवेषयित्री
ल्यप्
अभिगवेष्य
क्तवतुँ
अभिगवेषितवान् - अभिगवेषितवती
क्त
अभिगवेषितः - अभिगवेषिता
शतृँ
अभिगवेषयन् - अभिगवेषयन्ती
शानच्
अभिगवेषयमाणः - अभिगवेषयमाणा
यत्
अभिगवेष्यः - अभिगवेष्या
अच्
अभिगवेषः - अभिगवेषा
युच्
अभिगवेषणा


सनादि प्रत्ययाः

उपसर्गाः