कृदन्तरूपाणि - प्रति + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगवेषणम्
अनीयर्
प्रतिगवेषणीयः - प्रतिगवेषणीया
ण्वुल्
प्रतिगवेषकः - प्रतिगवेषिका
तुमुँन्
प्रतिगवेषयितुम्
तव्य
प्रतिगवेषयितव्यः - प्रतिगवेषयितव्या
तृच्
प्रतिगवेषयिता - प्रतिगवेषयित्री
ल्यप्
प्रतिगवेष्य
क्तवतुँ
प्रतिगवेषितवान् - प्रतिगवेषितवती
क्त
प्रतिगवेषितः - प्रतिगवेषिता
शतृँ
प्रतिगवेषयन् - प्रतिगवेषयन्ती
शानच्
प्रतिगवेषयमाणः - प्रतिगवेषयमाणा
यत्
प्रतिगवेष्यः - प्रतिगवेष्या
अच्
प्रतिगवेषः - प्रतिगवेषा
युच्
प्रतिगवेषणा


सनादि प्रत्ययाः

उपसर्गाः