कृदन्तरूपाणि - परि + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगवेषणम्
अनीयर्
परिगवेषणीयः - परिगवेषणीया
ण्वुल्
परिगवेषकः - परिगवेषिका
तुमुँन्
परिगवेषयितुम्
तव्य
परिगवेषयितव्यः - परिगवेषयितव्या
तृच्
परिगवेषयिता - परिगवेषयित्री
ल्यप्
परिगवेष्य
क्तवतुँ
परिगवेषितवान् - परिगवेषितवती
क्त
परिगवेषितः - परिगवेषिता
शतृँ
परिगवेषयन् - परिगवेषयन्ती
शानच्
परिगवेषयमाणः - परिगवेषयमाणा
यत्
परिगवेष्यः - परिगवेष्या
अच्
परिगवेषः - परिगवेषा
युच्
परिगवेषणा


सनादि प्रत्ययाः

उपसर्गाः