कृदन्तरूपाणि - नि + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगवेषणम्
अनीयर्
निगवेषणीयः - निगवेषणीया
ण्वुल्
निगवेषकः - निगवेषिका
तुमुँन्
निगवेषयितुम्
तव्य
निगवेषयितव्यः - निगवेषयितव्या
तृच्
निगवेषयिता - निगवेषयित्री
ल्यप्
निगवेष्य
क्तवतुँ
निगवेषितवान् - निगवेषितवती
क्त
निगवेषितः - निगवेषिता
शतृँ
निगवेषयन् - निगवेषयन्ती
शानच्
निगवेषयमाणः - निगवेषयमाणा
यत्
निगवेष्यः - निगवेष्या
अच्
निगवेषः - निगवेषा
युच्
निगवेषणा


सनादि प्रत्ययाः

उपसर्गाः