कृदन्तरूपाणि - अप + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगवेषणम्
अनीयर्
अपगवेषणीयः - अपगवेषणीया
ण्वुल्
अपगवेषकः - अपगवेषिका
तुमुँन्
अपगवेषयितुम्
तव्य
अपगवेषयितव्यः - अपगवेषयितव्या
तृच्
अपगवेषयिता - अपगवेषयित्री
ल्यप्
अपगवेष्य
क्तवतुँ
अपगवेषितवान् - अपगवेषितवती
क्त
अपगवेषितः - अपगवेषिता
शतृँ
अपगवेषयन् - अपगवेषयन्ती
शानच्
अपगवेषयमाणः - अपगवेषयमाणा
यत्
अपगवेष्यः - अपगवेष्या
अच्
अपगवेषः - अपगवेषा
युच्
अपगवेषणा


सनादि प्रत्ययाः

उपसर्गाः