कृदन्तरूपाणि - परा + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागवेषणम्
अनीयर्
परागवेषणीयः - परागवेषणीया
ण्वुल्
परागवेषकः - परागवेषिका
तुमुँन्
परागवेषयितुम्
तव्य
परागवेषयितव्यः - परागवेषयितव्या
तृच्
परागवेषयिता - परागवेषयित्री
ल्यप्
परागवेष्य
क्तवतुँ
परागवेषितवान् - परागवेषितवती
क्त
परागवेषितः - परागवेषिता
शतृँ
परागवेषयन् - परागवेषयन्ती
शानच्
परागवेषयमाणः - परागवेषयमाणा
यत्
परागवेष्यः - परागवेष्या
अच्
परागवेषः - परागवेषा
युच्
परागवेषणा


सनादि प्रत्ययाः

उपसर्गाः