कृदन्तरूपाणि - दुर् + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गवेषणम्
अनीयर्
दुर्गवेषणीयः - दुर्गवेषणीया
ण्वुल्
दुर्गवेषकः - दुर्गवेषिका
तुमुँन्
दुर्गवेषयितुम्
तव्य
दुर्गवेषयितव्यः - दुर्गवेषयितव्या
तृच्
दुर्गवेषयिता - दुर्गवेषयित्री
ल्यप्
दुर्गवेष्य
क्तवतुँ
दुर्गवेषितवान् - दुर्गवेषितवती
क्त
दुर्गवेषितः - दुर्गवेषिता
शतृँ
दुर्गवेषयन् - दुर्गवेषयन्ती
शानच्
दुर्गवेषयमाणः - दुर्गवेषयमाणा
यत्
दुर्गवेष्यः - दुर्गवेष्या
अच्
दुर्गवेषः - दुर्गवेषा
युच्
दुर्गवेषणा


सनादि प्रत्ययाः

उपसर्गाः