कृदन्तरूपाणि - प्र + गवेष - गवेष मार्गणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगवेषणम्
अनीयर्
प्रगवेषणीयः - प्रगवेषणीया
ण्वुल्
प्रगवेषकः - प्रगवेषिका
तुमुँन्
प्रगवेषयितुम्
तव्य
प्रगवेषयितव्यः - प्रगवेषयितव्या
तृच्
प्रगवेषयिता - प्रगवेषयित्री
ल्यप्
प्रगवेष्य
क्तवतुँ
प्रगवेषितवान् - प्रगवेषितवती
क्त
प्रगवेषितः - प्रगवेषिता
शतृँ
प्रगवेषयन् - प्रगवेषयन्ती
शानच्
प्रगवेषयमाणः - प्रगवेषयमाणा
यत्
प्रगवेष्यः - प्रगवेष्या
अच्
प्रगवेषः - प्रगवेषा
युच्
प्रगवेषणा


सनादि प्रत्ययाः

उपसर्गाः