कृदन्तरूपाणि - सम् + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कोपनम् / संकोपनम्
अनीयर्
सङ्कोपनीयः / संकोपनीयः - सङ्कोपनीया / संकोपनीया
ण्वुल्
सङ्कोपकः / संकोपकः - सङ्कोपिका / संकोपिका
तुमुँन्
सङ्कोपयितुम् / संकोपयितुम् / सङ्कोपितुम् / संकोपितुम्
तव्य
सङ्कोपयितव्यः / संकोपयितव्यः / सङ्कोपितव्यः / संकोपितव्यः - सङ्कोपयितव्या / संकोपयितव्या / सङ्कोपितव्या / संकोपितव्या
तृच्
सङ्कोपयिता / संकोपयिता / सङ्कोपिता / संकोपिता - सङ्कोपयित्री / संकोपयित्री / सङ्कोपित्री / संकोपित्री
ल्यप्
सङ्कोप्य / संकोप्य / सङ्कुप्य / संकुप्य
क्तवतुँ
सङ्कोपितवान् / संकोपितवान् / सङ्कुपितवान् / संकुपितवान् - सङ्कोपितवती / संकोपितवती / सङ्कुपितवती / संकुपितवती
क्त
सङ्कोपितः / संकोपितः / सङ्कुपितः / संकुपितः - सङ्कोपिता / संकोपिता / सङ्कुपिता / संकुपिता
शतृँ
सङ्कोपयन् / संकोपयन् / सङ्कोपन् / संकोपन् - सङ्कोपयन्ती / संकोपयन्ती / सङ्कोपन्ती / संकोपन्ती
शानच्
सङ्कोपयमानः / संकोपयमानः / सङ्कोपमानः / संकोपमानः - सङ्कोपयमाना / संकोपयमाना / सङ्कोपमाना / संकोपमाना
यत्
सङ्कोप्यः / संकोप्यः - सङ्कोप्या / संकोप्या
ण्यत्
सङ्कोप्यः / संकोप्यः - सङ्कोप्या / संकोप्या
अच्
सङ्कोपः / संकोपः - सङ्कोपा - संकोपा
घञ्
सङ्कोपः / संकोपः
सङ्कुपः / संकुपः - सङ्कुपा / संकुपा
क्तिन्
सङ्कुप्तिः / संकुप्तिः
युच्
सङ्कोपना / संकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः