कृदन्तरूपाणि - प्रति + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकोपनम्
अनीयर्
प्रतिकोपनीयः - प्रतिकोपनीया
ण्वुल्
प्रतिकोपकः - प्रतिकोपिका
तुमुँन्
प्रतिकोपयितुम् / प्रतिकोपितुम्
तव्य
प्रतिकोपयितव्यः / प्रतिकोपितव्यः - प्रतिकोपयितव्या / प्रतिकोपितव्या
तृच्
प्रतिकोपयिता / प्रतिकोपिता - प्रतिकोपयित्री / प्रतिकोपित्री
ल्यप्
प्रतिकोप्य / प्रतिकुप्य
क्तवतुँ
प्रतिकोपितवान् / प्रतिकुपितवान् - प्रतिकोपितवती / प्रतिकुपितवती
क्त
प्रतिकोपितः / प्रतिकुपितः - प्रतिकोपिता / प्रतिकुपिता
शतृँ
प्रतिकोपयन् / प्रतिकोपन् - प्रतिकोपयन्ती / प्रतिकोपन्ती
शानच्
प्रतिकोपयमानः / प्रतिकोपमानः - प्रतिकोपयमाना / प्रतिकोपमाना
यत्
प्रतिकोप्यः - प्रतिकोप्या
ण्यत्
प्रतिकोप्यः - प्रतिकोप्या
अच्
प्रतिकोपः - प्रतिकोपा
घञ्
प्रतिकोपः
प्रतिकुपः - प्रतिकुपा
क्तिन्
प्रतिकुप्तिः
युच्
प्रतिकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः