कृदन्तरूपाणि - आङ् + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकोपनम्
अनीयर्
आकोपनीयः - आकोपनीया
ण्वुल्
आकोपकः - आकोपिका
तुमुँन्
आकोपयितुम् / आकोपितुम्
तव्य
आकोपयितव्यः / आकोपितव्यः - आकोपयितव्या / आकोपितव्या
तृच्
आकोपयिता / आकोपिता - आकोपयित्री / आकोपित्री
ल्यप्
आकोप्य / आकुप्य
क्तवतुँ
आकोपितवान् / आकुपितवान् - आकोपितवती / आकुपितवती
क्त
आकोपितः / आकुपितः - आकोपिता / आकुपिता
शतृँ
आकोपयन् / आकोपन् - आकोपयन्ती / आकोपन्ती
शानच्
आकोपयमानः / आकोपमानः - आकोपयमाना / आकोपमाना
यत्
आकोप्यः - आकोप्या
ण्यत्
आकोप्यः - आकोप्या
अच्
आकोपः - आकोपा
घञ्
आकोपः
आकुपः - आकुपा
क्तिन्
आकुप्तिः
युच्
आकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः