कृदन्तरूपाणि - अति + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकोपनम्
अनीयर्
अतिकोपनीयः - अतिकोपनीया
ण्वुल्
अतिकोपकः - अतिकोपिका
तुमुँन्
अतिकोपयितुम् / अतिकोपितुम्
तव्य
अतिकोपयितव्यः / अतिकोपितव्यः - अतिकोपयितव्या / अतिकोपितव्या
तृच्
अतिकोपयिता / अतिकोपिता - अतिकोपयित्री / अतिकोपित्री
ल्यप्
अतिकोप्य / अतिकुप्य
क्तवतुँ
अतिकोपितवान् / अतिकुपितवान् - अतिकोपितवती / अतिकुपितवती
क्त
अतिकोपितः / अतिकुपितः - अतिकोपिता / अतिकुपिता
शतृँ
अतिकोपयन् / अतिकोपन् - अतिकोपयन्ती / अतिकोपन्ती
शानच्
अतिकोपयमानः / अतिकोपमानः - अतिकोपयमाना / अतिकोपमाना
यत्
अतिकोप्यः - अतिकोप्या
ण्यत्
अतिकोप्यः - अतिकोप्या
अच्
अतिकोपः - अतिकोपा
घञ्
अतिकोपः
अतिकुपः - अतिकुपा
क्तिन्
अतिकुप्तिः
युच्
अतिकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः