कृदन्तरूपाणि - निस् + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कोपनम्
अनीयर्
निष्कोपनीयः - निष्कोपनीया
ण्वुल्
निष्कोपकः - निष्कोपिका
तुमुँन्
निष्कोपयितुम् / निष्कोपितुम्
तव्य
निष्कोपयितव्यः / निष्कोपितव्यः - निष्कोपयितव्या / निष्कोपितव्या
तृच्
निष्कोपयिता / निष्कोपिता - निष्कोपयित्री / निष्कोपित्री
ल्यप्
निष्कोप्य / निष्कुप्य
क्तवतुँ
निष्कोपितवान् / निष्कुपितवान् - निष्कोपितवती / निष्कुपितवती
क्त
निष्कोपितः / निष्कुपितः - निष्कोपिता / निष्कुपिता
शतृँ
निष्कोपयन् / निष्कोपन् - निष्कोपयन्ती / निष्कोपन्ती
शानच्
निष्कोपयमानः / निष्कोपमानः - निष्कोपयमाना / निष्कोपमाना
यत्
निष्कोप्यः - निष्कोप्या
ण्यत्
निष्कोप्यः - निष्कोप्या
अच्
निष्कोपः - निष्कोपा
घञ्
निष्कोपः
निष्कुपः - निष्कुपा
क्तिन्
निष्कुप्तिः
युच्
निष्कोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः