कृदन्तरूपाणि - अनु + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकोपनम्
अनीयर्
अनुकोपनीयः - अनुकोपनीया
ण्वुल्
अनुकोपकः - अनुकोपिका
तुमुँन्
अनुकोपयितुम् / अनुकोपितुम्
तव्य
अनुकोपयितव्यः / अनुकोपितव्यः - अनुकोपयितव्या / अनुकोपितव्या
तृच्
अनुकोपयिता / अनुकोपिता - अनुकोपयित्री / अनुकोपित्री
ल्यप्
अनुकोप्य / अनुकुप्य
क्तवतुँ
अनुकोपितवान् / अनुकुपितवान् - अनुकोपितवती / अनुकुपितवती
क्त
अनुकोपितः / अनुकुपितः - अनुकोपिता / अनुकुपिता
शतृँ
अनुकोपयन् / अनुकोपन् - अनुकोपयन्ती / अनुकोपन्ती
शानच्
अनुकोपयमानः / अनुकोपमानः - अनुकोपयमाना / अनुकोपमाना
यत्
अनुकोप्यः - अनुकोप्या
ण्यत्
अनुकोप्यः - अनुकोप्या
अच्
अनुकोपः - अनुकोपा
घञ्
अनुकोपः
अनुकुपः - अनुकुपा
क्तिन्
अनुकुप्तिः
युच्
अनुकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः