कृदन्तरूपाणि - अधि + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिकोपनम्
अनीयर्
अधिकोपनीयः - अधिकोपनीया
ण्वुल्
अधिकोपकः - अधिकोपिका
तुमुँन्
अधिकोपयितुम् / अधिकोपितुम्
तव्य
अधिकोपयितव्यः / अधिकोपितव्यः - अधिकोपयितव्या / अधिकोपितव्या
तृच्
अधिकोपयिता / अधिकोपिता - अधिकोपयित्री / अधिकोपित्री
ल्यप्
अधिकोप्य / अधिकुप्य
क्तवतुँ
अधिकोपितवान् / अधिकुपितवान् - अधिकोपितवती / अधिकुपितवती
क्त
अधिकोपितः / अधिकुपितः - अधिकोपिता / अधिकुपिता
शतृँ
अधिकोपयन् / अधिकोपन् - अधिकोपयन्ती / अधिकोपन्ती
शानच्
अधिकोपयमानः / अधिकोपमानः - अधिकोपयमाना / अधिकोपमाना
यत्
अधिकोप्यः - अधिकोप्या
ण्यत्
अधिकोप्यः - अधिकोप्या
अच्
अधिकोपः - अधिकोपा
घञ्
अधिकोपः
अधिकुपः - अधिकुपा
क्तिन्
अधिकुप्तिः
युच्
अधिकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः