कृदन्तरूपाणि - अव + कुप् - कुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकोपनम्
अनीयर्
अवकोपनीयः - अवकोपनीया
ण्वुल्
अवकोपकः - अवकोपिका
तुमुँन्
अवकोपयितुम् / अवकोपितुम्
तव्य
अवकोपयितव्यः / अवकोपितव्यः - अवकोपयितव्या / अवकोपितव्या
तृच्
अवकोपयिता / अवकोपिता - अवकोपयित्री / अवकोपित्री
ल्यप्
अवकोप्य / अवकुप्य
क्तवतुँ
अवकोपितवान् / अवकुपितवान् - अवकोपितवती / अवकुपितवती
क्त
अवकोपितः / अवकुपितः - अवकोपिता / अवकुपिता
शतृँ
अवकोपयन् / अवकोपन् - अवकोपयन्ती / अवकोपन्ती
शानच्
अवकोपयमानः / अवकोपमानः - अवकोपयमाना / अवकोपमाना
यत्
अवकोप्यः - अवकोप्या
ण्यत्
अवकोप्यः - अवकोप्या
अच्
अवकोपः - अवकोपा
घञ्
अवकोपः
अवकुपः - अवकुपा
क्तिन्
अवकुप्तिः
युच्
अवकोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः